आल्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आल्यः
आल्यौ
आल्याः
ಸಂಬೋಧನ
आल्य
आल्यौ
आल्याः
ದ್ವಿತೀಯಾ
आल्यम्
आल्यौ
आल्यान्
ತೃತೀಯಾ
आल्येन
आल्याभ्याम्
आल्यैः
ಚತುರ್ಥೀ
आल्याय
आल्याभ्याम्
आल्येभ्यः
ಪಂಚಮೀ
आल्यात् / आल्याद्
आल्याभ्याम्
आल्येभ्यः
ಷಷ್ಠೀ
आल्यस्य
आल्ययोः
आल्यानाम्
ಸಪ್ತಮೀ
आल्ये
आल्ययोः
आल्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आल्यः
आल्यौ
आल्याः
ಸಂಬೋಧನ
आल्य
आल्यौ
आल्याः
ದ್ವಿತೀಯಾ
आल्यम्
आल्यौ
आल्यान्
ತೃತೀಯಾ
आल्येन
आल्याभ्याम्
आल्यैः
ಚತುರ್ಥೀ
आल्याय
आल्याभ्याम्
आल्येभ्यः
ಪಂಚಮೀ
आल्यात् / आल्याद्
आल्याभ्याम्
आल्येभ्यः
ಷಷ್ಠೀ
आल्यस्य
आल्ययोः
आल्यानाम्
ಸಪ್ತಮೀ
आल्ये
आल्ययोः
आल्येषु


ಇತರರು