आलिगव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आलिगव्यः
आलिगव्यौ
आलिगव्याः
ಸಂಬೋಧನ
आलिगव्य
आलिगव्यौ
आलिगव्याः
ದ್ವಿತೀಯಾ
आलिगव्यम्
आलिगव्यौ
आलिगव्यान्
ತೃತೀಯಾ
आलिगव्येन
आलिगव्याभ्याम्
आलिगव्यैः
ಚತುರ್ಥೀ
आलिगव्याय
आलिगव्याभ्याम्
आलिगव्येभ्यः
ಪಂಚಮೀ
आलिगव्यात् / आलिगव्याद्
आलिगव्याभ्याम्
आलिगव्येभ्यः
ಷಷ್ಠೀ
आलिगव्यस्य
आलिगव्ययोः
आलिगव्यानाम्
ಸಪ್ತಮೀ
आलिगव्ये
आलिगव्ययोः
आलिगव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आलिगव्यः
आलिगव्यौ
आलिगव्याः
ಸಂಬೋಧನ
आलिगव्य
आलिगव्यौ
आलिगव्याः
ದ್ವಿತೀಯಾ
आलिगव्यम्
आलिगव्यौ
आलिगव्यान्
ತೃತೀಯಾ
आलिगव्येन
आलिगव्याभ्याम्
आलिगव्यैः
ಚತುರ್ಥೀ
आलिगव्याय
आलिगव्याभ्याम्
आलिगव्येभ्यः
ಪಂಚಮೀ
आलिगव्यात् / आलिगव्याद्
आलिगव्याभ्याम्
आलिगव्येभ्यः
ಷಷ್ಠೀ
आलिगव्यस्य
आलिगव्ययोः
आलिगव्यानाम्
ಸಪ್ತಮೀ
आलिगव्ये
आलिगव्ययोः
आलिगव्येषु