आर्यश्वेत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
ಸಂಬೋಧನ
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
ದ್ವಿತೀಯಾ
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
ತೃತೀಯಾ
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
ಚತುರ್ಥೀ
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ಪಂಚಮೀ
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ಷಷ್ಠೀ
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
ಸಪ್ತಮೀ
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
ಸಂಬೋಧನ
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
ದ್ವಿತೀಯಾ
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
ತೃತೀಯಾ
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
ಚತುರ್ಥೀ
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ಪಂಚಮೀ
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ಷಷ್ಠೀ
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
ಸಪ್ತಮೀ
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु