आर्धवाहनिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आर्धवाहनिकः
आर्धवाहनिकौ
आर्धवाहनिकाः
ಸಂಬೋಧನ
आर्धवाहनिक
आर्धवाहनिकौ
आर्धवाहनिकाः
ದ್ವಿತೀಯಾ
आर्धवाहनिकम्
आर्धवाहनिकौ
आर्धवाहनिकान्
ತೃತೀಯಾ
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
ಚತುರ್ಥೀ
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ಪಂಚಮೀ
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ಷಷ್ಠೀ
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
ಸಪ್ತಮೀ
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आर्धवाहनिकः
आर्धवाहनिकौ
आर्धवाहनिकाः
ಸಂಬೋಧನ
आर्धवाहनिक
आर्धवाहनिकौ
आर्धवाहनिकाः
ದ್ವಿತೀಯಾ
आर्धवाहनिकम्
आर्धवाहनिकौ
आर्धवाहनिकान्
ತೃತೀಯಾ
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
ಚತುರ್ಥೀ
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ಪಂಚಮೀ
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ಷಷ್ಠೀ
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
ಸಪ್ತಮೀ
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु


ಇತರರು