आर्धवाहनिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आर्धवाहनिकः
आर्धवाहनिकौ
आर्धवाहनिकाः
ସମ୍ବୋଧନ
आर्धवाहनिक
आर्धवाहनिकौ
आर्धवाहनिकाः
ଦ୍ୱିତୀୟା
आर्धवाहनिकम्
आर्धवाहनिकौ
आर्धवाहनिकान्
ତୃତୀୟା
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
ଚତୁର୍ଥୀ
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ପଞ୍ଚମୀ
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ଷଷ୍ଠୀ
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
ସପ୍ତମୀ
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आर्धवाहनिकः
आर्धवाहनिकौ
आर्धवाहनिकाः
ସମ୍ବୋଧନ
आर्धवाहनिक
आर्धवाहनिकौ
आर्धवाहनिकाः
ଦ୍ୱିତୀୟା
आर्धवाहनिकम्
आर्धवाहनिकौ
आर्धवाहनिकान्
ତୃତୀୟା
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
ଚତୁର୍ଥୀ
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ପଞ୍ଚମୀ
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ଷଷ୍ଠୀ
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
ସପ୍ତମୀ
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु


ଅନ୍ୟ