आर्द्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आर्द्रः
आर्द्रौ
आर्द्राः
ಸಂಬೋಧನ
आर्द्र
आर्द्रौ
आर्द्राः
ದ್ವಿತೀಯಾ
आर्द्रम्
आर्द्रौ
आर्द्रान्
ತೃತೀಯಾ
आर्द्रेण
आर्द्राभ्याम्
आर्द्रैः
ಚತುರ್ಥೀ
आर्द्राय
आर्द्राभ्याम्
आर्द्रेभ्यः
ಪಂಚಮೀ
आर्द्रात् / आर्द्राद्
आर्द्राभ्याम्
आर्द्रेभ्यः
ಷಷ್ಠೀ
आर्द्रस्य
आर्द्रयोः
आर्द्राणाम्
ಸಪ್ತಮೀ
आर्द्रे
आर्द्रयोः
आर्द्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आर्द्रः
आर्द्रौ
आर्द्राः
ಸಂಬೋಧನ
आर्द्र
आर्द्रौ
आर्द्राः
ದ್ವಿತೀಯಾ
आर्द्रम्
आर्द्रौ
आर्द्रान्
ತೃತೀಯಾ
आर्द्रेण
आर्द्राभ्याम्
आर्द्रैः
ಚತುರ್ಥೀ
आर्द्राय
आर्द्राभ्याम्
आर्द्रेभ्यः
ಪಂಚಮೀ
आर्द्रात् / आर्द्राद्
आर्द्राभ्याम्
आर्द्रेभ्यः
ಷಷ್ಠೀ
आर्द्रस्य
आर्द्रयोः
आर्द्राणाम्
ಸಪ್ತಮೀ
आर्द्रे
आर्द्रयोः
आर्द्रेषु


ಇತರರು