आर्क्ष्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आर्क्ष्यः
आर्क्ष्यौ
आर्क्ष्याः
ಸಂಬೋಧನ
आर्क्ष्य
आर्क्ष्यौ
आर्क्ष्याः
ದ್ವಿತೀಯಾ
आर्क्ष्यम्
आर्क्ष्यौ
आर्क्ष्यान्
ತೃತೀಯಾ
आर्क्ष्येण
आर्क्ष्याभ्याम्
आर्क्ष्यैः
ಚತುರ್ಥೀ
आर्क्ष्याय
आर्क्ष्याभ्याम्
आर्क्ष्येभ्यः
ಪಂಚಮೀ
आर्क्ष्यात् / आर्क्ष्याद्
आर्क्ष्याभ्याम्
आर्क्ष्येभ्यः
ಷಷ್ಠೀ
आर्क्ष्यस्य
आर्क्ष्ययोः
आर्क्ष्याणाम्
ಸಪ್ತಮೀ
आर्क्ष्ये
आर्क्ष्ययोः
आर्क्ष्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आर्क्ष्यः
आर्क्ष्यौ
आर्क्ष्याः
ಸಂಬೋಧನ
आर्क्ष्य
आर्क्ष्यौ
आर्क्ष्याः
ದ್ವಿತೀಯಾ
आर्क्ष्यम्
आर्क्ष्यौ
आर्क्ष्यान्
ತೃತೀಯಾ
आर्क्ष्येण
आर्क्ष्याभ्याम्
आर्क्ष्यैः
ಚತುರ್ಥೀ
आर्क्ष्याय
आर्क्ष्याभ्याम्
आर्क्ष्येभ्यः
ಪಂಚಮೀ
आर्क्ष्यात् / आर्क्ष्याद्
आर्क्ष्याभ्याम्
आर्क्ष्येभ्यः
ಷಷ್ಠೀ
आर्क्ष्यस्य
आर्क्ष्ययोः
आर्क्ष्याणाम्
ಸಪ್ತಮೀ
आर्क्ष्ये
आर्क्ष्ययोः
आर्क्ष्येषु