आर्कलूष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
ಸಂಬೋಧನ
आर्कलूष
आर्कलूषौ
आर्कलूषाः
ದ್ವಿತೀಯಾ
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
ತೃತೀಯಾ
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
ಚತುರ್ಥೀ
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
ಪಂಚಮೀ
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
ಷಷ್ಠೀ
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
ಸಪ್ತಮೀ
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
ಸಂಬೋಧನ
आर्कलूष
आर्कलूषौ
आर्कलूषाः
ದ್ವಿತೀಯಾ
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
ತೃತೀಯಾ
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
ಚತುರ್ಥೀ
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
ಪಂಚಮೀ
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
ಷಷ್ಠೀ
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
ಸಪ್ತಮೀ
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु