आर्कजूष ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आर्कजूषः
आर्कजूषौ
आर्कजूषाः
ସମ୍ବୋଧନ
आर्कजूष
आर्कजूषौ
आर्कजूषाः
ଦ୍ୱିତୀୟା
आर्कजूषम्
आर्कजूषौ
आर्कजूषान्
ତୃତୀୟା
आर्कजूषेण
आर्कजूषाभ्याम्
आर्कजूषैः
ଚତୁର୍ଥୀ
आर्कजूषाय
आर्कजूषाभ्याम्
आर्कजूषेभ्यः
ପଞ୍ଚମୀ
आर्कजूषात् / आर्कजूषाद्
आर्कजूषाभ्याम्
आर्कजूषेभ्यः
ଷଷ୍ଠୀ
आर्कजूषस्य
आर्कजूषयोः
आर्कजूषाणाम्
ସପ୍ତମୀ
आर्कजूषे
आर्कजूषयोः
आर्कजूषेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आर्कजूषः
आर्कजूषौ
आर्कजूषाः
ସମ୍ବୋଧନ
आर्कजूष
आर्कजूषौ
आर्कजूषाः
ଦ୍ୱିତୀୟା
आर्कजूषम्
आर्कजूषौ
आर्कजूषान्
ତୃତୀୟା
आर्कजूषेण
आर्कजूषाभ्याम्
आर्कजूषैः
ଚତୁର୍ଥୀ
आर्कजूषाय
आर्कजूषाभ्याम्
आर्कजूषेभ्यः
ପଞ୍ଚମୀ
आर्कजूषात् / आर्कजूषाद्
आर्कजूषाभ्याम्
आर्कजूषेभ्यः
ଷଷ୍ଠୀ
आर्कजूषस्य
आर्कजूषयोः
आर्कजूषाणाम्
ସପ୍ତମୀ
आर्कजूषे
आर्कजूषयोः
आर्कजूषेषु