आरोहणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आरोहणीयः
आरोहणीयौ
आरोहणीयाः
ಸಂಬೋಧನ
आरोहणीय
आरोहणीयौ
आरोहणीयाः
ದ್ವಿತೀಯಾ
आरोहणीयम्
आरोहणीयौ
आरोहणीयान्
ತೃತೀಯಾ
आरोहणीयेन
आरोहणीयाभ्याम्
आरोहणीयैः
ಚತುರ್ಥೀ
आरोहणीयाय
आरोहणीयाभ्याम्
आरोहणीयेभ्यः
ಪಂಚಮೀ
आरोहणीयात् / आरोहणीयाद्
आरोहणीयाभ्याम्
आरोहणीयेभ्यः
ಷಷ್ಠೀ
आरोहणीयस्य
आरोहणीययोः
आरोहणीयानाम्
ಸಪ್ತಮೀ
आरोहणीये
आरोहणीययोः
आरोहणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आरोहणीयः
आरोहणीयौ
आरोहणीयाः
ಸಂಬೋಧನ
आरोहणीय
आरोहणीयौ
आरोहणीयाः
ದ್ವಿತೀಯಾ
आरोहणीयम्
आरोहणीयौ
आरोहणीयान्
ತೃತೀಯಾ
आरोहणीयेन
आरोहणीयाभ्याम्
आरोहणीयैः
ಚತುರ್ಥೀ
आरोहणीयाय
आरोहणीयाभ्याम्
आरोहणीयेभ्यः
ಪಂಚಮೀ
आरोहणीयात् / आरोहणीयाद्
आरोहणीयाभ्याम्
आरोहणीयेभ्यः
ಷಷ್ಠೀ
आरोहणीयस्य
आरोहणीययोः
आरोहणीयानाम्
ಸಪ್ತಮೀ
आरोहणीये
आरोहणीययोः
आरोहणीयेषु


ಇತರರು