आरोहण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आरोहणः
आरोहणौ
आरोहणाः
ಸಂಬೋಧನ
आरोहण
आरोहणौ
आरोहणाः
ದ್ವಿತೀಯಾ
आरोहणम्
आरोहणौ
आरोहणान्
ತೃತೀಯಾ
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
ಚತುರ್ಥೀ
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
ಪಂಚಮೀ
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
ಷಷ್ಠೀ
आरोहणस्य
आरोहणयोः
आरोहणानाम्
ಸಪ್ತಮೀ
आरोहणे
आरोहणयोः
आरोहणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आरोहणः
आरोहणौ
आरोहणाः
ಸಂಬೋಧನ
आरोहण
आरोहणौ
आरोहणाः
ದ್ವಿತೀಯಾ
आरोहणम्
आरोहणौ
आरोहणान्
ತೃತೀಯಾ
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
ಚತುರ್ಥೀ
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
ಪಂಚಮೀ
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
ಷಷ್ಠೀ
आरोहणस्य
आरोहणयोः
आरोहणानाम्
ಸಪ್ತಮೀ
आरोहणे
आरोहणयोः
आरोहणेषु


ಇತರರು