आरोपित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आरोपितः
आरोपितौ
आरोपिताः
ಸಂಬೋಧನ
आरोपित
आरोपितौ
आरोपिताः
ದ್ವಿತೀಯಾ
आरोपितम्
आरोपितौ
आरोपितान्
ತೃತೀಯಾ
आरोपितेन
आरोपिताभ्याम्
आरोपितैः
ಚತುರ್ಥೀ
आरोपिताय
आरोपिताभ्याम्
आरोपितेभ्यः
ಪಂಚಮೀ
आरोपितात् / आरोपिताद्
आरोपिताभ्याम्
आरोपितेभ्यः
ಷಷ್ಠೀ
आरोपितस्य
आरोपितयोः
आरोपितानाम्
ಸಪ್ತಮೀ
आरोपिते
आरोपितयोः
आरोपितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आरोपितः
आरोपितौ
आरोपिताः
ಸಂಬೋಧನ
आरोपित
आरोपितौ
आरोपिताः
ದ್ವಿತೀಯಾ
आरोपितम्
आरोपितौ
आरोपितान्
ತೃತೀಯಾ
आरोपितेन
आरोपिताभ्याम्
आरोपितैः
ಚತುರ್ಥೀ
आरोपिताय
आरोपिताभ्याम्
आरोपितेभ्यः
ಪಂಚಮೀ
आरोपितात् / आरोपिताद्
आरोपिताभ्याम्
आरोपितेभ्यः
ಷಷ್ಠೀ
आरोपितस्य
आरोपितयोः
आरोपितानाम्
ಸಪ್ತಮೀ
आरोपिते
आरोपितयोः
आरोपितेषु


ಇತರರು