आरोपित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आरोपितः
आरोपितौ
आरोपिताः
संबोधन
आरोपित
आरोपितौ
आरोपिताः
द्वितीया
आरोपितम्
आरोपितौ
आरोपितान्
तृतीया
आरोपितेन
आरोपिताभ्याम्
आरोपितैः
चतुर्थी
आरोपिताय
आरोपिताभ्याम्
आरोपितेभ्यः
पंचमी
आरोपितात् / आरोपिताद्
आरोपिताभ्याम्
आरोपितेभ्यः
षष्ठी
आरोपितस्य
आरोपितयोः
आरोपितानाम्
सप्तमी
आरोपिते
आरोपितयोः
आरोपितेषु
 
एक
द्वि
अनेक
प्रथमा
आरोपितः
आरोपितौ
आरोपिताः
सम्बोधन
आरोपित
आरोपितौ
आरोपिताः
द्वितीया
आरोपितम्
आरोपितौ
आरोपितान्
तृतीया
आरोपितेन
आरोपिताभ्याम्
आरोपितैः
चतुर्थी
आरोपिताय
आरोपिताभ्याम्
आरोपितेभ्यः
पञ्चमी
आरोपितात् / आरोपिताद्
आरोपिताभ्याम्
आरोपितेभ्यः
षष्ठी
आरोपितस्य
आरोपितयोः
आरोपितानाम्
सप्तमी
आरोपिते
आरोपितयोः
आरोपितेषु


इतर