आराधय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आराधयः
आराधयौ
आराधयाः
ସମ୍ବୋଧନ
आराधय
आराधयौ
आराधयाः
ଦ୍ୱିତୀୟା
आराधयम्
आराधयौ
आराधयान्
ତୃତୀୟା
आराधयेन
आराधयाभ्याम्
आराधयैः
ଚତୁର୍ଥୀ
आराधयाय
आराधयाभ्याम्
आराधयेभ्यः
ପଞ୍ଚମୀ
आराधयात् / आराधयाद्
आराधयाभ्याम्
आराधयेभ्यः
ଷଷ୍ଠୀ
आराधयस्य
आराधययोः
आराधयानाम्
ସପ୍ତମୀ
आराधये
आराधययोः
आराधयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आराधयः
आराधयौ
आराधयाः
ସମ୍ବୋଧନ
आराधय
आराधयौ
आराधयाः
ଦ୍ୱିତୀୟା
आराधयम्
आराधयौ
आराधयान्
ତୃତୀୟା
आराधयेन
आराधयाभ्याम्
आराधयैः
ଚତୁର୍ଥୀ
आराधयाय
आराधयाभ्याम्
आराधयेभ्यः
ପଞ୍ଚମୀ
आराधयात् / आराधयाद्
आराधयाभ्याम्
आराधयेभ्यः
ଷଷ୍ଠୀ
आराधयस्य
आराधययोः
आराधयानाम्
ସପ୍ତମୀ
आराधये
आराधययोः
आराधयेषु
ଅନ୍ୟ