आररक्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आररक्यः
आररक्यौ
आररक्याः
ಸಂಬೋಧನ
आररक्य
आररक्यौ
आररक्याः
ದ್ವಿತೀಯಾ
आररक्यम्
आररक्यौ
आररक्यान्
ತೃತೀಯಾ
आररक्येण
आररक्याभ्याम्
आररक्यैः
ಚತುರ್ಥೀ
आररक्याय
आररक्याभ्याम्
आररक्येभ्यः
ಪಂಚಮೀ
आररक्यात् / आररक्याद्
आररक्याभ्याम्
आररक्येभ्यः
ಷಷ್ಠೀ
आररक्यस्य
आररक्ययोः
आररक्याणाम्
ಸಪ್ತಮೀ
आररक्ये
आररक्ययोः
आररक्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आररक्यः
आररक्यौ
आररक्याः
ಸಂಬೋಧನ
आररक्य
आररक्यौ
आररक्याः
ದ್ವಿತೀಯಾ
आररक्यम्
आररक्यौ
आररक्यान्
ತೃತೀಯಾ
आररक्येण
आररक्याभ्याम्
आररक्यैः
ಚತುರ್ಥೀ
आररक्याय
आररक्याभ्याम्
आररक्येभ्यः
ಪಂಚಮೀ
आररक्यात् / आररक्याद्
आररक्याभ्याम्
आररक्येभ्यः
ಷಷ್ಠೀ
आररक्यस्य
आररक्ययोः
आररक्याणाम्
ಸಪ್ತಮೀ
आररक्ये
आररक्ययोः
आररक्येषु