आरम्भ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आरम्भः
आरम्भौ
आरम्भाः
ಸಂಬೋಧನ
आरम्भ
आरम्भौ
आरम्भाः
ದ್ವಿತೀಯಾ
आरम्भम्
आरम्भौ
आरम्भान्
ತೃತೀಯಾ
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
ಚತುರ್ಥೀ
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
ಪಂಚಮೀ
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ಷಷ್ಠೀ
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
ಸಪ್ತಮೀ
आरम्भे
आरम्भयोः
आरम्भेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आरम्भः
आरम्भौ
आरम्भाः
ಸಂಬೋಧನ
आरम्भ
आरम्भौ
आरम्भाः
ದ್ವಿತೀಯಾ
आरम्भम्
आरम्भौ
आरम्भान्
ತೃತೀಯಾ
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
ಚತುರ್ಥೀ
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
ಪಂಚಮೀ
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ಷಷ್ಠೀ
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
ಸಪ್ತಮೀ
आरम्भे
आरम्भयोः
आरम्भेषु