आरम्भ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आरम्भः
आरम्भौ
आरम्भाः
ସମ୍ବୋଧନ
आरम्भ
आरम्भौ
आरम्भाः
ଦ୍ୱିତୀୟା
आरम्भम्
आरम्भौ
आरम्भान्
ତୃତୀୟା
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
ଚତୁର୍ଥୀ
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
ପଞ୍ଚମୀ
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ଷଷ୍ଠୀ
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
ସପ୍ତମୀ
आरम्भे
आरम्भयोः
आरम्भेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आरम्भः
आरम्भौ
आरम्भाः
ସମ୍ବୋଧନ
आरम्भ
आरम्भौ
आरम्भाः
ଦ୍ୱିତୀୟା
आरम्भम्
आरम्भौ
आरम्भान्
ତୃତୀୟା
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
ଚତୁର୍ଥୀ
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
ପଞ୍ଚମୀ
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ଷଷ୍ଠୀ
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
ସପ୍ତମୀ
आरम्भे
आरम्भयोः
आरम्भेषु