आरम्भ विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आरम्भः
आरम्भौ
आरम्भाः
संबोधन
आरम्भ
आरम्भौ
आरम्भाः
द्वितीया
आरम्भम्
आरम्भौ
आरम्भान्
तृतीया
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
चतुर्थी
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
पंचमी
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
षष्ठी
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
सप्तमी
आरम्भे
आरम्भयोः
आरम्भेषु
 
एक
द्वि
अनेक
प्रथमा
आरम्भः
आरम्भौ
आरम्भाः
सम्बोधन
आरम्भ
आरम्भौ
आरम्भाः
द्वितीया
आरम्भम्
आरम्भौ
आरम्भान्
तृतीया
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
चतुर्थी
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
पञ्चमी
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
षष्ठी
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
सप्तमी
आरम्भे
आरम्भयोः
आरम्भेषु