आय्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आय्यः
आय्यौ
आय्याः
ಸಂಬೋಧನ
आय्य
आय्यौ
आय्याः
ದ್ವಿತೀಯಾ
आय्यम्
आय्यौ
आय्यान्
ತೃತೀಯಾ
आय्येन
आय्याभ्याम्
आय्यैः
ಚತುರ್ಥೀ
आय्याय
आय्याभ्याम्
आय्येभ्यः
ಪಂಚಮೀ
आय्यात् / आय्याद्
आय्याभ्याम्
आय्येभ्यः
ಷಷ್ಠೀ
आय्यस्य
आय्ययोः
आय्यानाम्
ಸಪ್ತಮೀ
आय्ये
आय्ययोः
आय्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आय्यः
आय्यौ
आय्याः
ಸಂಬೋಧನ
आय्य
आय्यौ
आय्याः
ದ್ವಿತೀಯಾ
आय्यम्
आय्यौ
आय्यान्
ತೃತೀಯಾ
आय्येन
आय्याभ्याम्
आय्यैः
ಚತುರ್ಥೀ
आय्याय
आय्याभ्याम्
आय्येभ्यः
ಪಂಚಮೀ
आय्यात् / आय्याद्
आय्याभ्याम्
आय्येभ्यः
ಷಷ್ಠೀ
आय्यस्य
आय्ययोः
आय्यानाम्
ಸಪ್ತಮೀ
आय्ये
आय्ययोः
आय्येषु


ಇತರರು