आयास ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आयासः
आयासौ
आयासाः
ಸಂಬೋಧನ
आयास
आयासौ
आयासाः
ದ್ವಿತೀಯಾ
आयासम्
आयासौ
आयासान्
ತೃತೀಯಾ
आयासेन
आयासाभ्याम्
आयासैः
ಚತುರ್ಥೀ
आयासाय
आयासाभ्याम्
आयासेभ्यः
ಪಂಚಮೀ
आयासात् / आयासाद्
आयासाभ्याम्
आयासेभ्यः
ಷಷ್ಠೀ
आयासस्य
आयासयोः
आयासानाम्
ಸಪ್ತಮೀ
आयासे
आयासयोः
आयासेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आयासः
आयासौ
आयासाः
ಸಂಬೋಧನ
आयास
आयासौ
आयासाः
ದ್ವಿತೀಯಾ
आयासम्
आयासौ
आयासान्
ತೃತೀಯಾ
आयासेन
आयासाभ्याम्
आयासैः
ಚತುರ್ಥೀ
आयासाय
आयासाभ्याम्
आयासेभ्यः
ಪಂಚಮೀ
आयासात् / आयासाद्
आयासाभ्याम्
आयासेभ्यः
ಷಷ್ಠೀ
आयासस्य
आयासयोः
आयासानाम्
ಸಪ್ತಮೀ
आयासे
आयासयोः
आयासेषु