आयक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आयकः
आयकौ
आयकाः
संबोधन
आयक
आयकौ
आयकाः
द्वितीया
आयकम्
आयकौ
आयकान्
तृतीया
आयकेन
आयकाभ्याम्
आयकैः
चतुर्थी
आयकाय
आयकाभ्याम्
आयकेभ्यः
पंचमी
आयकात् / आयकाद्
आयकाभ्याम्
आयकेभ्यः
षष्ठी
आयकस्य
आयकयोः
आयकानाम्
सप्तमी
आयके
आयकयोः
आयकेषु
एक
द्वि
अनेक
प्रथमा
आयकः
आयकौ
आयकाः
सम्बोधन
आयक
आयकौ
आयकाः
द्वितीया
आयकम्
आयकौ
आयकान्
तृतीया
आयकेन
आयकाभ्याम्
आयकैः
चतुर्थी
आयकाय
आयकाभ्याम्
आयकेभ्यः
पञ्चमी
आयकात् / आयकाद्
आयकाभ्याम्
आयकेभ्यः
षष्ठी
आयकस्य
आयकयोः
आयकानाम्
सप्तमी
आयके
आयकयोः
आयकेषु
इतर