आम्ल ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आम्लम्
आम्ले
आम्लानि
ಸಂಬೋಧನ
आम्ल
आम्ले
आम्लानि
ದ್ವಿತೀಯಾ
आम्लम्
आम्ले
आम्लानि
ತೃತೀಯಾ
आम्लेन
आम्लाभ्याम्
आम्लैः
ಚತುರ್ಥೀ
आम्लाय
आम्लाभ्याम्
आम्लेभ्यः
ಪಂಚಮೀ
आम्लात् / आम्लाद्
आम्लाभ्याम्
आम्लेभ्यः
ಷಷ್ಠೀ
आम्लस्य
आम्लयोः
आम्लानाम्
ಸಪ್ತಮೀ
आम्ले
आम्लयोः
आम्लेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आम्लम्
आम्ले
आम्लानि
ಸಂಬೋಧನ
आम्ल
आम्ले
आम्लानि
ದ್ವಿತೀಯಾ
आम्लम्
आम्ले
आम्लानि
ತೃತೀಯಾ
आम्लेन
आम्लाभ्याम्
आम्लैः
ಚತುರ್ಥೀ
आम्लाय
आम्लाभ्याम्
आम्लेभ्यः
ಪಂಚಮೀ
आम्लात् / आम्लाद्
आम्लाभ्याम्
आम्लेभ्यः
ಷಷ್ಠೀ
आम्लस्य
आम्लयोः
आम्लानाम्
ಸಪ್ತಮೀ
आम्ले
आम्लयोः
आम्लेषु