आम्रवृक्ष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आम्रवृक्षः
आम्रवृक्षौ
आम्रवृक्षाः
ಸಂಬೋಧನ
आम्रवृक्ष
आम्रवृक्षौ
आम्रवृक्षाः
ದ್ವಿತೀಯಾ
आम्रवृक्षम्
आम्रवृक्षौ
आम्रवृक्षान्
ತೃತೀಯಾ
आम्रवृक्षेण
आम्रवृक्षाभ्याम्
आम्रवृक्षैः
ಚತುರ್ಥೀ
आम्रवृक्षाय
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
ಪಂಚಮೀ
आम्रवृक्षात् / आम्रवृक्षाद्
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
ಷಷ್ಠೀ
आम्रवृक्षस्य
आम्रवृक्षयोः
आम्रवृक्षाणाम्
ಸಪ್ತಮೀ
आम्रवृक्षे
आम्रवृक्षयोः
आम्रवृक्षेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आम्रवृक्षः
आम्रवृक्षौ
आम्रवृक्षाः
ಸಂಬೋಧನ
आम्रवृक्ष
आम्रवृक्षौ
आम्रवृक्षाः
ದ್ವಿತೀಯಾ
आम्रवृक्षम्
आम्रवृक्षौ
आम्रवृक्षान्
ತೃತೀಯಾ
आम्रवृक्षेण
आम्रवृक्षाभ्याम्
आम्रवृक्षैः
ಚತುರ್ಥೀ
आम्रवृक्षाय
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
ಪಂಚಮೀ
आम्रवृक्षात् / आम्रवृक्षाद्
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
ಷಷ್ಠೀ
आम्रवृक्षस्य
आम्रवृक्षयोः
आम्रवृक्षाणाम्
ಸಪ್ತಮೀ
आम्रवृक्षे
आम्रवृक्षयोः
आम्रवृक्षेषु