आमयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आमयितव्यः
आमयितव्यौ
आमयितव्याः
ಸಂಬೋಧನ
आमयितव्य
आमयितव्यौ
आमयितव्याः
ದ್ವಿತೀಯಾ
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
ತೃತೀಯಾ
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
ಚತುರ್ಥೀ
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
ಪಂಚಮೀ
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
ಷಷ್ಠೀ
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
ಸಪ್ತಮೀ
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आमयितव्यः
आमयितव्यौ
आमयितव्याः
ಸಂಬೋಧನ
आमयितव्य
आमयितव्यौ
आमयितव्याः
ದ್ವಿತೀಯಾ
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
ತೃತೀಯಾ
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
ಚತುರ್ಥೀ
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
ಪಂಚಮೀ
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
ಷಷ್ಠೀ
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
ಸಪ್ತಮೀ
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु


ಇತರರು