आभिजित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आभिजितः
आभिजितौ
आभिजिताः
ಸಂಬೋಧನ
आभिजित
आभिजितौ
आभिजिताः
ದ್ವಿತೀಯಾ
आभिजितम्
आभिजितौ
आभिजितान्
ತೃತೀಯಾ
आभिजितेन
आभिजिताभ्याम्
आभिजितैः
ಚತುರ್ಥೀ
आभिजिताय
आभिजिताभ्याम्
आभिजितेभ्यः
ಪಂಚಮೀ
आभिजितात् / आभिजिताद्
आभिजिताभ्याम्
आभिजितेभ्यः
ಷಷ್ಠೀ
आभिजितस्य
आभिजितयोः
आभिजितानाम्
ಸಪ್ತಮೀ
आभिजिते
आभिजितयोः
आभिजितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आभिजितः
आभिजितौ
आभिजिताः
ಸಂಬೋಧನ
आभिजित
आभिजितौ
आभिजिताः
ದ್ವಿತೀಯಾ
आभिजितम्
आभिजितौ
आभिजितान्
ತೃತೀಯಾ
आभिजितेन
आभिजिताभ्याम्
आभिजितैः
ಚತುರ್ಥೀ
आभिजिताय
आभिजिताभ्याम्
आभिजितेभ्यः
ಪಂಚಮೀ
आभिजितात् / आभिजिताद्
आभिजिताभ्याम्
आभिजितेभ्यः
ಷಷ್ಠೀ
आभिजितस्य
आभिजितयोः
आभिजितानाम्
ಸಪ್ತಮೀ
आभिजिते
आभिजितयोः
आभिजितेषु


ಇತರರು