आभयजात्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आभयजात्यः
आभयजात्यौ
आभयजात्याः
ಸಂಬೋಧನ
आभयजात्य
आभयजात्यौ
आभयजात्याः
ದ್ವಿತೀಯಾ
आभयजात्यम्
आभयजात्यौ
आभयजात्यान्
ತೃತೀಯಾ
आभयजात्येन
आभयजात्याभ्याम्
आभयजात्यैः
ಚತುರ್ಥೀ
आभयजात्याय
आभयजात्याभ्याम्
आभयजात्येभ्यः
ಪಂಚಮೀ
आभयजात्यात् / आभयजात्याद्
आभयजात्याभ्याम्
आभयजात्येभ्यः
ಷಷ್ಠೀ
आभयजात्यस्य
आभयजात्ययोः
आभयजात्यानाम्
ಸಪ್ತಮೀ
आभयजात्ये
आभयजात्ययोः
आभयजात्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आभयजात्यः
आभयजात्यौ
आभयजात्याः
ಸಂಬೋಧನ
आभयजात्य
आभयजात्यौ
आभयजात्याः
ದ್ವಿತೀಯಾ
आभयजात्यम्
आभयजात्यौ
आभयजात्यान्
ತೃತೀಯಾ
आभयजात्येन
आभयजात्याभ्याम्
आभयजात्यैः
ಚತುರ್ಥೀ
आभयजात्याय
आभयजात्याभ्याम्
आभयजात्येभ्यः
ಪಂಚಮೀ
आभयजात्यात् / आभयजात्याद्
आभयजात्याभ्याम्
आभयजात्येभ्यः
ಷಷ್ಠೀ
आभयजात्यस्य
आभयजात्ययोः
आभयजात्यानाम्
ಸಪ್ತಮೀ
आभयजात्ये
आभयजात्ययोः
आभयजात्येषु