आप्तव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आप्तव्यः
आप्तव्यौ
आप्तव्याः
ಸಂಬೋಧನ
आप्तव्य
आप्तव्यौ
आप्तव्याः
ದ್ವಿತೀಯಾ
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
ತೃತೀಯಾ
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
ಚತುರ್ಥೀ
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
ಪಂಚಮೀ
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ಷಷ್ಠೀ
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
ಸಪ್ತಮೀ
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आप्तव्यः
आप्तव्यौ
आप्तव्याः
ಸಂಬೋಧನ
आप्तव्य
आप्तव्यौ
आप्तव्याः
ದ್ವಿತೀಯಾ
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
ತೃತೀಯಾ
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
ಚತುರ್ಥೀ
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
ಪಂಚಮೀ
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ಷಷ್ಠೀ
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
ಸಪ್ತಮೀ
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु


ಇತರರು