आप्तव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आप्तव्यः
आप्तव्यौ
आप्तव्याः
ସମ୍ବୋଧନ
आप्तव्य
आप्तव्यौ
आप्तव्याः
ଦ୍ୱିତୀୟା
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
ତୃତୀୟା
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
ଚତୁର୍ଥୀ
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
ପଞ୍ଚମୀ
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ଷଷ୍ଠୀ
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
ସପ୍ତମୀ
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आप्तव्यः
आप्तव्यौ
आप्तव्याः
ସମ୍ବୋଧନ
आप्तव्य
आप्तव्यौ
आप्तव्याः
ଦ୍ୱିତୀୟା
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
ତୃତୀୟା
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
ଚତୁର୍ଥୀ
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
ପଞ୍ଚମୀ
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ଷଷ୍ଠୀ
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
ସପ୍ତମୀ
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु


ଅନ୍ୟ