आपयमान ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आपयमानः
आपयमानौ
आपयमानाः
ಸಂಬೋಧನ
आपयमान
आपयमानौ
आपयमानाः
ದ್ವಿತೀಯಾ
आपयमानम्
आपयमानौ
आपयमानान्
ತೃತೀಯಾ
आपयमानेन
आपयमानाभ्याम्
आपयमानैः
ಚತುರ್ಥೀ
आपयमानाय
आपयमानाभ्याम्
आपयमानेभ्यः
ಪಂಚಮೀ
आपयमानात् / आपयमानाद्
आपयमानाभ्याम्
आपयमानेभ्यः
ಷಷ್ಠೀ
आपयमानस्य
आपयमानयोः
आपयमानानाम्
ಸಪ್ತಮೀ
आपयमाने
आपयमानयोः
आपयमानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आपयमानः
आपयमानौ
आपयमानाः
ಸಂಬೋಧನ
आपयमान
आपयमानौ
आपयमानाः
ದ್ವಿತೀಯಾ
आपयमानम्
आपयमानौ
आपयमानान्
ತೃತೀಯಾ
आपयमानेन
आपयमानाभ्याम्
आपयमानैः
ಚತುರ್ಥೀ
आपयमानाय
आपयमानाभ्याम्
आपयमानेभ्यः
ಪಂಚಮೀ
आपयमानात् / आपयमानाद्
आपयमानाभ्याम्
आपयमानेभ्यः
ಷಷ್ಠೀ
आपयमानस्य
आपयमानयोः
आपयमानानाम्
ಸಪ್ತಮೀ
आपयमाने
आपयमानयोः
आपयमानेषु
ಇತರರು