आपमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आपमानः
आपमानौ
आपमानाः
ಸಂಬೋಧನ
आपमान
आपमानौ
आपमानाः
ದ್ವಿತೀಯಾ
आपमानम्
आपमानौ
आपमानान्
ತೃತೀಯಾ
आपमानेन
आपमानाभ्याम्
आपमानैः
ಚತುರ್ಥೀ
आपमानाय
आपमानाभ्याम्
आपमानेभ्यः
ಪಂಚಮೀ
आपमानात् / आपमानाद्
आपमानाभ्याम्
आपमानेभ्यः
ಷಷ್ಠೀ
आपमानस्य
आपमानयोः
आपमानानाम्
ಸಪ್ತಮೀ
आपमाने
आपमानयोः
आपमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आपमानः
आपमानौ
आपमानाः
ಸಂಬೋಧನ
आपमान
आपमानौ
आपमानाः
ದ್ವಿತೀಯಾ
आपमानम्
आपमानौ
आपमानान्
ತೃತೀಯಾ
आपमानेन
आपमानाभ्याम्
आपमानैः
ಚತುರ್ಥೀ
आपमानाय
आपमानाभ्याम्
आपमानेभ्यः
ಪಂಚಮೀ
आपमानात् / आपमानाद्
आपमानाभ्याम्
आपमानेभ्यः
ಷಷ್ಠೀ
आपमानस्य
आपमानयोः
आपमानानाम्
ಸಪ್ತಮೀ
आपमाने
आपमानयोः
आपमानेषु


ಇತರರು