आपमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आपमानः
आपमानौ
आपमानाः
संबोधन
आपमान
आपमानौ
आपमानाः
द्वितीया
आपमानम्
आपमानौ
आपमानान्
तृतीया
आपमानेन
आपमानाभ्याम्
आपमानैः
चतुर्थी
आपमानाय
आपमानाभ्याम्
आपमानेभ्यः
पंचमी
आपमानात् / आपमानाद्
आपमानाभ्याम्
आपमानेभ्यः
षष्ठी
आपमानस्य
आपमानयोः
आपमानानाम्
सप्तमी
आपमाने
आपमानयोः
आपमानेषु
 
एक
द्वि
अनेक
प्रथमा
आपमानः
आपमानौ
आपमानाः
सम्बोधन
आपमान
आपमानौ
आपमानाः
द्वितीया
आपमानम्
आपमानौ
आपमानान्
तृतीया
आपमानेन
आपमानाभ्याम्
आपमानैः
चतुर्थी
आपमानाय
आपमानाभ्याम्
आपमानेभ्यः
पञ्चमी
आपमानात् / आपमानाद्
आपमानाभ्याम्
आपमानेभ्यः
षष्ठी
आपमानस्य
आपमानयोः
आपमानानाम्
सप्तमी
आपमाने
आपमानयोः
आपमानेषु


इतर