आपन्न ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आपन्नः
आपन्नौ
आपन्नाः
ಸಂಬೋಧನ
आपन्न
आपन्नौ
आपन्नाः
ದ್ವಿತೀಯಾ
आपन्नम्
आपन्नौ
आपन्नान्
ತೃತೀಯಾ
आपन्नेन
आपन्नाभ्याम्
आपन्नैः
ಚತುರ್ಥೀ
आपन्नाय
आपन्नाभ्याम्
आपन्नेभ्यः
ಪಂಚಮೀ
आपन्नात् / आपन्नाद्
आपन्नाभ्याम्
आपन्नेभ्यः
ಷಷ್ಠೀ
आपन्नस्य
आपन्नयोः
आपन्नानाम्
ಸಪ್ತಮೀ
आपन्ने
आपन्नयोः
आपन्नेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आपन्नः
आपन्नौ
आपन्नाः
ಸಂಬೋಧನ
आपन्न
आपन्नौ
आपन्नाः
ದ್ವಿತೀಯಾ
आपन्नम्
आपन्नौ
आपन्नान्
ತೃತೀಯಾ
आपन्नेन
आपन्नाभ्याम्
आपन्नैः
ಚತುರ್ಥೀ
आपन्नाय
आपन्नाभ्याम्
आपन्नेभ्यः
ಪಂಚಮೀ
आपन्नात् / आपन्नाद्
आपन्नाभ्याम्
आपन्नेभ्यः
ಷಷ್ಠೀ
आपन्नस्य
आपन्नयोः
आपन्नानाम्
ಸಪ್ತಮೀ
आपन्ने
आपन्नयोः
आपन्नेषु


ಇತರರು