आपणिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आपणिकः
आपणिकौ
आपणिकाः
ಸಂಬೋಧನ
आपणिक
आपणिकौ
आपणिकाः
ದ್ವಿತೀಯಾ
आपणिकम्
आपणिकौ
आपणिकान्
ತೃತೀಯಾ
आपणिकेन
आपणिकाभ्याम्
आपणिकैः
ಚತುರ್ಥೀ
आपणिकाय
आपणिकाभ्याम्
आपणिकेभ्यः
ಪಂಚಮೀ
आपणिकात् / आपणिकाद्
आपणिकाभ्याम्
आपणिकेभ्यः
ಷಷ್ಠೀ
आपणिकस्य
आपणिकयोः
आपणिकानाम्
ಸಪ್ತಮೀ
आपणिके
आपणिकयोः
आपणिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आपणिकः
आपणिकौ
आपणिकाः
ಸಂಬೋಧನ
आपणिक
आपणिकौ
आपणिकाः
ದ್ವಿತೀಯಾ
आपणिकम्
आपणिकौ
आपणिकान्
ತೃತೀಯಾ
आपणिकेन
आपणिकाभ्याम्
आपणिकैः
ಚತುರ್ಥೀ
आपणिकाय
आपणिकाभ्याम्
आपणिकेभ्यः
ಪಂಚಮೀ
आपणिकात् / आपणिकाद्
आपणिकाभ्याम्
आपणिकेभ्यः
ಷಷ್ಠೀ
आपणिकस्य
आपणिकयोः
आपणिकानाम्
ಸಪ್ತಮೀ
आपणिके
आपणिकयोः
आपणिकेषु


ಇತರರು