आन्यतरेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
ಸಂಬೋಧನ
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
ದ್ವಿತೀಯಾ
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
ತೃತೀಯಾ
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
ಚತುರ್ಥೀ
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ಪಂಚಮೀ
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ಷಷ್ಠೀ
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
ಸಪ್ತಮೀ
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
ಸಂಬೋಧನ
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
ದ್ವಿತೀಯಾ
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
ತೃತೀಯಾ
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
ಚತುರ್ಥೀ
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ಪಂಚಮೀ
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ಷಷ್ಠೀ
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
ಸಪ್ತಮೀ
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु