आन्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आन्यः
आन्यौ
आन्याः
ಸಂಬೋಧನ
आन्य
आन्यौ
आन्याः
ದ್ವಿತೀಯಾ
आन्यम्
आन्यौ
आन्यान्
ತೃತೀಯಾ
आन्येन
आन्याभ्याम्
आन्यैः
ಚತುರ್ಥೀ
आन्याय
आन्याभ्याम्
आन्येभ्यः
ಪಂಚಮೀ
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
ಷಷ್ಠೀ
आन्यस्य
आन्ययोः
आन्यानाम्
ಸಪ್ತಮೀ
आन्ये
आन्ययोः
आन्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आन्यः
आन्यौ
आन्याः
ಸಂಬೋಧನ
आन्य
आन्यौ
आन्याः
ದ್ವಿತೀಯಾ
आन्यम्
आन्यौ
आन्यान्
ತೃತೀಯಾ
आन्येन
आन्याभ्याम्
आन्यैः
ಚತುರ್ಥೀ
आन्याय
आन्याभ्याम्
आन्येभ्यः
ಪಂಚಮೀ
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
ಷಷ್ಠೀ
आन्यस्य
आन्ययोः
आन्यानाम्
ಸಪ್ತಮೀ
आन्ये
आन्ययोः
आन्येषु


ಇತರರು