आन्त ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आन्तम्
आन्ते
आन्तानि
ಸಂಬೋಧನ
आन्त
आन्ते
आन्तानि
ದ್ವಿತೀಯಾ
आन्तम्
आन्ते
आन्तानि
ತೃತೀಯಾ
आन्तेन
आन्ताभ्याम्
आन्तैः
ಚತುರ್ಥೀ
आन्ताय
आन्ताभ्याम्
आन्तेभ्यः
ಪಂಚಮೀ
आन्तात् / आन्ताद्
आन्ताभ्याम्
आन्तेभ्यः
ಷಷ್ಠೀ
आन्तस्य
आन्तयोः
आन्तानाम्
ಸಪ್ತಮೀ
आन्ते
आन्तयोः
आन्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आन्तम्
आन्ते
आन्तानि
ಸಂಬೋಧನ
आन्त
आन्ते
आन्तानि
ದ್ವಿತೀಯಾ
आन्तम्
आन्ते
आन्तानि
ತೃತೀಯಾ
आन्तेन
आन्ताभ्याम्
आन्तैः
ಚತುರ್ಥೀ
आन्ताय
आन्ताभ्याम्
आन्तेभ्यः
ಪಂಚಮೀ
आन्तात् / आन्ताद्
आन्ताभ्याम्
आन्तेभ्यः
ಷಷ್ಠೀ
आन्तस्य
आन्तयोः
आन्तानाम्
ಸಪ್ತಮೀ
आन्ते
आन्तयोः
आन्तेषु


ಇತರರು