आनुसृष्टिनेय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आनुसृष्टिनेयः
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
ସମ୍ବୋଧନ
आनुसृष्टिनेय
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
ଦ୍ୱିତୀୟା
आनुसृष्टिनेयम्
आनुसृष्टिनेयौ
आनुसृष्टिनेयान्
ତୃତୀୟା
आनुसृष्टिनेयेन
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयैः
ଚତୁର୍ଥୀ
आनुसृष्टिनेयाय
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
ପଞ୍ଚମୀ
आनुसृष्टिनेयात् / आनुसृष्टिनेयाद्
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
ଷଷ୍ଠୀ
आनुसृष्टिनेयस्य
आनुसृष्टिनेययोः
आनुसृष्टिनेयानाम्
ସପ୍ତମୀ
आनुसृष्टिनेये
आनुसृष्टिनेययोः
आनुसृष्टिनेयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आनुसृष्टिनेयः
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
ସମ୍ବୋଧନ
आनुसृष्टिनेय
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
ଦ୍ୱିତୀୟା
आनुसृष्टिनेयम्
आनुसृष्टिनेयौ
आनुसृष्टिनेयान्
ତୃତୀୟା
आनुसृष्टिनेयेन
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयैः
ଚତୁର୍ଥୀ
आनुसृष्टिनेयाय
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
ପଞ୍ଚମୀ
आनुसृष्टिनेयात् / आनुसृष्टिनेयाद्
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
ଷଷ୍ଠୀ
आनुसृष्टिनेयस्य
आनुसृष्टिनेययोः
आनुसृष्टिनेयानाम्
ସପ୍ତମୀ
आनुसृष्टिनेये
आनुसृष्टिनेययोः
आनुसृष्टिनेयेषु