आनुदृष्टिनेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ಸಂಬೋಧನ
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ದ್ವಿತೀಯಾ
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
ತೃತೀಯಾ
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
ಚತುರ್ಥೀ
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ಪಂಚಮೀ
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ಷಷ್ಠೀ
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
ಸಪ್ತಮೀ
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ಸಂಬೋಧನ
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ದ್ವಿತೀಯಾ
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
ತೃತೀಯಾ
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
ಚತುರ್ಥೀ
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ಪಂಚಮೀ
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ಷಷ್ಠೀ
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
ಸಪ್ತಮೀ
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु