आनुदृष्टिनेय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ସମ୍ବୋଧନ
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ଦ୍ୱିତୀୟା
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
ତୃତୀୟା
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
ଚତୁର୍ଥୀ
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ପଞ୍ଚମୀ
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ଷଷ୍ଠୀ
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
ସପ୍ତମୀ
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ସମ୍ବୋଧନ
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ଦ୍ୱିତୀୟା
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
ତୃତୀୟା
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
ଚତୁର୍ଥୀ
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ପଞ୍ଚମୀ
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ଷଷ୍ଠୀ
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
ସପ୍ତମୀ
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु