आनुदृष्टिनेय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
संबोधन
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
द्वितीया
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
तृतीया
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
चतुर्थी
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
पंचमी
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
षष्ठी
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
सप्तमी
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु
 
एक
द्वि
अनेक
प्रथमा
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
सम्बोधन
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
द्वितीया
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
तृतीया
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
चतुर्थी
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
पञ्चमी
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
षष्ठी
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
सप्तमी
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु