आनिरुद्ध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
ಸಂಬೋಧನ
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
ದ್ವಿತೀಯಾ
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
ತೃತೀಯಾ
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
ಚತುರ್ಥೀ
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ಪಂಚಮೀ
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ಷಷ್ಠೀ
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
ಸಪ್ತಮೀ
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
ಸಂಬೋಧನ
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
ದ್ವಿತೀಯಾ
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
ತೃತೀಯಾ
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
ಚತುರ್ಥೀ
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ಪಂಚಮೀ
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ಷಷ್ಠೀ
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
ಸಪ್ತಮೀ
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु