आनिरुद्ध ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
ସମ୍ବୋଧନ
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
ଦ୍ୱିତୀୟା
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
ତୃତୀୟା
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
ଚତୁର୍ଥୀ
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ପଞ୍ଚମୀ
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ଷଷ୍ଠୀ
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
ସପ୍ତମୀ
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
ସମ୍ବୋଧନ
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
ଦ୍ୱିତୀୟା
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
ତୃତୀୟା
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
ଚତୁର୍ଥୀ
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ପଞ୍ଚମୀ
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ଷଷ୍ଠୀ
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
ସପ୍ତମୀ
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु