आनिरुद्ध विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
संबोधन
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
द्वितीया
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
तृतीया
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
चतुर्थी
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
पंचमी
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
षष्ठी
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
सप्तमी
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु
 
एक
द्वि
अनेक
प्रथमा
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
सम्बोधन
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
द्वितीया
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
तृतीया
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
चतुर्थी
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
पञ्चमी
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
षष्ठी
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
सप्तमी
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु