आधुनिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आधुनिकः
आधुनिकौ
आधुनिकाः
ಸಂಬೋಧನ
आधुनिक
आधुनिकौ
आधुनिकाः
ದ್ವಿತೀಯಾ
आधुनिकम्
आधुनिकौ
आधुनिकान्
ತೃತೀಯಾ
आधुनिकेन
आधुनिकाभ्याम्
आधुनिकैः
ಚತುರ್ಥೀ
आधुनिकाय
आधुनिकाभ्याम्
आधुनिकेभ्यः
ಪಂಚಮೀ
आधुनिकात् / आधुनिकाद्
आधुनिकाभ्याम्
आधुनिकेभ्यः
ಷಷ್ಠೀ
आधुनिकस्य
आधुनिकयोः
आधुनिकानाम्
ಸಪ್ತಮೀ
आधुनिके
आधुनिकयोः
आधुनिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आधुनिकः
आधुनिकौ
आधुनिकाः
ಸಂಬೋಧನ
आधुनिक
आधुनिकौ
आधुनिकाः
ದ್ವಿತೀಯಾ
आधुनिकम्
आधुनिकौ
आधुनिकान्
ತೃತೀಯಾ
आधुनिकेन
आधुनिकाभ्याम्
आधुनिकैः
ಚತುರ್ಥೀ
आधुनिकाय
आधुनिकाभ्याम्
आधुनिकेभ्यः
ಪಂಚಮೀ
आधुनिकात् / आधुनिकाद्
आधुनिकाभ्याम्
आधुनिकेभ्यः
ಷಷ್ಠೀ
आधुनिकस्य
आधुनिकयोः
आधुनिकानाम्
ಸಪ್ತಮೀ
आधुनिके
आधुनिकयोः
आधुनिकेषु


ಇತರರು