आद्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आद्यः
आद्यौ
आद्याः
ಸಂಬೋಧನ
आद्य
आद्यौ
आद्याः
ದ್ವಿತೀಯಾ
आद्यम्
आद्यौ
आद्यान्
ತೃತೀಯಾ
आद्येन
आद्याभ्याम्
आद्यैः
ಚತುರ್ಥೀ
आद्याय
आद्याभ्याम्
आद्येभ्यः
ಪಂಚಮೀ
आद्यात् / आद्याद्
आद्याभ्याम्
आद्येभ्यः
ಷಷ್ಠೀ
आद्यस्य
आद्ययोः
आद्यानाम्
ಸಪ್ತಮೀ
आद्ये
आद्ययोः
आद्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आद्यः
आद्यौ
आद्याः
ಸಂಬೋಧನ
आद्य
आद्यौ
आद्याः
ದ್ವಿತೀಯಾ
आद्यम्
आद्यौ
आद्यान्
ತೃತೀಯಾ
आद्येन
आद्याभ्याम्
आद्यैः
ಚತುರ್ಥೀ
आद्याय
आद्याभ्याम्
आद्येभ्यः
ಪಂಚಮೀ
आद्यात् / आद्याद्
आद्याभ्याम्
आद्येभ्यः
ಷಷ್ಠೀ
आद्यस्य
आद्ययोः
आद्यानाम्
ಸಪ್ತಮೀ
आद्ये
आद्ययोः
आद्येषु


ಇತರರು