आत्रेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आत्रेयः
आत्रेयौ
आत्रेयाः
ಸಂಬೋಧನ
आत्रेय
आत्रेयौ
आत्रेयाः
ದ್ವಿತೀಯಾ
आत्रेयम्
आत्रेयौ
आत्रेयान्
ತೃತೀಯಾ
आत्रेयेण
आत्रेयाभ्याम्
आत्रेयैः
ಚತುರ್ಥೀ
आत्रेयाय
आत्रेयाभ्याम्
आत्रेयेभ्यः
ಪಂಚಮೀ
आत्रेयात् / आत्रेयाद्
आत्रेयाभ्याम्
आत्रेयेभ्यः
ಷಷ್ಠೀ
आत्रेयस्य
आत्रेययोः
आत्रेयाणाम्
ಸಪ್ತಮೀ
आत्रेये
आत्रेययोः
आत्रेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आत्रेयः
आत्रेयौ
आत्रेयाः
ಸಂಬೋಧನ
आत्रेय
आत्रेयौ
आत्रेयाः
ದ್ವಿತೀಯಾ
आत्रेयम्
आत्रेयौ
आत्रेयान्
ತೃತೀಯಾ
आत्रेयेण
आत्रेयाभ्याम्
आत्रेयैः
ಚತುರ್ಥೀ
आत्रेयाय
आत्रेयाभ्याम्
आत्रेयेभ्यः
ಪಂಚಮೀ
आत्रेयात् / आत्रेयाद्
आत्रेयाभ्याम्
आत्रेयेभ्यः
ಷಷ್ಠೀ
आत्रेयस्य
आत्रेययोः
आत्रेयाणाम्
ಸಪ್ತಮೀ
आत्रेये
आत्रेययोः
आत्रेयेषु