आत्ययिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
ಸಂಬೋಧನ
आत्ययिक
आत्ययिकौ
आत्ययिकाः
ದ್ವಿತೀಯಾ
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
ತೃತೀಯಾ
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
ಚತುರ್ಥೀ
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
ಪಂಚಮೀ
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
ಷಷ್ಠೀ
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
ಸಪ್ತಮೀ
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
ಸಂಬೋಧನ
आत्ययिक
आत्ययिकौ
आत्ययिकाः
ದ್ವಿತೀಯಾ
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
ತೃತೀಯಾ
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
ಚತುರ್ಥೀ
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
ಪಂಚಮೀ
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
ಷಷ್ಠೀ
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
ಸಪ್ತಮೀ
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु


ಇತರರು