आता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आता
आते
आताः
ಸಂಬೋಧನ
आते
आते
आताः
ದ್ವಿತೀಯಾ
आताम्
आते
आताः
ತೃತೀಯಾ
आतया
आताभ्याम्
आताभिः
ಚತುರ್ಥೀ
आतायै
आताभ्याम्
आताभ्यः
ಪಂಚಮೀ
आतायाः
आताभ्याम्
आताभ्यः
ಷಷ್ಠೀ
आतायाः
आतयोः
आतानाम्
ಸಪ್ತಮೀ
आतायाम्
आतयोः
आतासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आता
आते
आताः
ಸಂಬೋಧನ
आते
आते
आताः
ದ್ವಿತೀಯಾ
आताम्
आते
आताः
ತೃತೀಯಾ
आतया
आताभ्याम्
आताभिः
ಚತುರ್ಥೀ
आतायै
आताभ्याम्
आताभ्यः
ಪಂಚಮೀ
आतायाः
आताभ्याम्
आताभ्यः
ಷಷ್ಠೀ
आतायाः
आतयोः
आतानाम्
ಸಪ್ತಮೀ
आतायाम्
आतयोः
आतासु


ಇತರರು