आणक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आणकः
आणकौ
आणकाः
ಸಂಬೋಧನ
आणक
आणकौ
आणकाः
ದ್ವಿತೀಯಾ
आणकम्
आणकौ
आणकान्
ತೃತೀಯಾ
आणकेन
आणकाभ्याम्
आणकैः
ಚತುರ್ಥೀ
आणकाय
आणकाभ्याम्
आणकेभ्यः
ಪಂಚಮೀ
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
ಷಷ್ಠೀ
आणकस्य
आणकयोः
आणकानाम्
ಸಪ್ತಮೀ
आणके
आणकयोः
आणकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आणकः
आणकौ
आणकाः
ಸಂಬೋಧನ
आणक
आणकौ
आणकाः
ದ್ವಿತೀಯಾ
आणकम्
आणकौ
आणकान्
ತೃತೀಯಾ
आणकेन
आणकाभ्याम्
आणकैः
ಚತುರ್ಥೀ
आणकाय
आणकाभ्याम्
आणकेभ्यः
ಪಂಚಮೀ
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
ಷಷ್ಠೀ
आणकस्य
आणकयोः
आणकानाम्
ಸಪ್ತಮೀ
आणके
आणकयोः
आणकेषु


ಇತರರು