आणक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आणकः
आणकौ
आणकाः
ସମ୍ବୋଧନ
आणक
आणकौ
आणकाः
ଦ୍ୱିତୀୟା
आणकम्
आणकौ
आणकान्
ତୃତୀୟା
आणकेन
आणकाभ्याम्
आणकैः
ଚତୁର୍ଥୀ
आणकाय
आणकाभ्याम्
आणकेभ्यः
ପଞ୍ଚମୀ
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
ଷଷ୍ଠୀ
आणकस्य
आणकयोः
आणकानाम्
ସପ୍ତମୀ
आणके
आणकयोः
आणकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आणकः
आणकौ
आणकाः
ସମ୍ବୋଧନ
आणक
आणकौ
आणकाः
ଦ୍ୱିତୀୟା
आणकम्
आणकौ
आणकान्
ତୃତୀୟା
आणकेन
आणकाभ्याम्
आणकैः
ଚତୁର୍ଥୀ
आणकाय
आणकाभ्याम्
आणकेभ्यः
ପଞ୍ଚମୀ
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
ଷଷ୍ଠୀ
आणकस्य
आणकयोः
आणकानाम्
ସପ୍ତମୀ
आणके
आणकयोः
आणकेषु


ଅନ୍ୟ